Declension table of ?mahākaruṇa

Deva

NeuterSingularDualPlural
Nominativemahākaruṇam mahākaruṇe mahākaruṇāni
Vocativemahākaruṇa mahākaruṇe mahākaruṇāni
Accusativemahākaruṇam mahākaruṇe mahākaruṇāni
Instrumentalmahākaruṇena mahākaruṇābhyām mahākaruṇaiḥ
Dativemahākaruṇāya mahākaruṇābhyām mahākaruṇebhyaḥ
Ablativemahākaruṇāt mahākaruṇābhyām mahākaruṇebhyaḥ
Genitivemahākaruṇasya mahākaruṇayoḥ mahākaruṇānām
Locativemahākaruṇe mahākaruṇayoḥ mahākaruṇeṣu

Compound mahākaruṇa -

Adverb -mahākaruṇam -mahākaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria