Declension table of ?mahākara

Deva

NeuterSingularDualPlural
Nominativemahākaram mahākare mahākarāṇi
Vocativemahākara mahākare mahākarāṇi
Accusativemahākaram mahākare mahākarāṇi
Instrumentalmahākareṇa mahākarābhyām mahākaraiḥ
Dativemahākarāya mahākarābhyām mahākarebhyaḥ
Ablativemahākarāt mahākarābhyām mahākarebhyaḥ
Genitivemahākarasya mahākarayoḥ mahākarāṇām
Locativemahākare mahākarayoḥ mahākareṣu

Compound mahākara -

Adverb -mahākaram -mahākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria