Declension table of ?mahākarṇikāra

Deva

MasculineSingularDualPlural
Nominativemahākarṇikāraḥ mahākarṇikārau mahākarṇikārāḥ
Vocativemahākarṇikāra mahākarṇikārau mahākarṇikārāḥ
Accusativemahākarṇikāram mahākarṇikārau mahākarṇikārān
Instrumentalmahākarṇikāreṇa mahākarṇikārābhyām mahākarṇikāraiḥ mahākarṇikārebhiḥ
Dativemahākarṇikārāya mahākarṇikārābhyām mahākarṇikārebhyaḥ
Ablativemahākarṇikārāt mahākarṇikārābhyām mahākarṇikārebhyaḥ
Genitivemahākarṇikārasya mahākarṇikārayoḥ mahākarṇikārāṇām
Locativemahākarṇikāre mahākarṇikārayoḥ mahākarṇikāreṣu

Compound mahākarṇikāra -

Adverb -mahākarṇikāram -mahākarṇikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria