Declension table of ?mahākarṇa

Deva

NeuterSingularDualPlural
Nominativemahākarṇam mahākarṇe mahākarṇāni
Vocativemahākarṇa mahākarṇe mahākarṇāni
Accusativemahākarṇam mahākarṇe mahākarṇāni
Instrumentalmahākarṇena mahākarṇābhyām mahākarṇaiḥ
Dativemahākarṇāya mahākarṇābhyām mahākarṇebhyaḥ
Ablativemahākarṇāt mahākarṇābhyām mahākarṇebhyaḥ
Genitivemahākarṇasya mahākarṇayoḥ mahākarṇānām
Locativemahākarṇe mahākarṇayoḥ mahākarṇeṣu

Compound mahākarṇa -

Adverb -mahākarṇam -mahākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria