Declension table of ?mahākapilapañcarātra

Deva

NeuterSingularDualPlural
Nominativemahākapilapañcarātram mahākapilapañcarātre mahākapilapañcarātrāṇi
Vocativemahākapilapañcarātra mahākapilapañcarātre mahākapilapañcarātrāṇi
Accusativemahākapilapañcarātram mahākapilapañcarātre mahākapilapañcarātrāṇi
Instrumentalmahākapilapañcarātreṇa mahākapilapañcarātrābhyām mahākapilapañcarātraiḥ
Dativemahākapilapañcarātrāya mahākapilapañcarātrābhyām mahākapilapañcarātrebhyaḥ
Ablativemahākapilapañcarātrāt mahākapilapañcarātrābhyām mahākapilapañcarātrebhyaḥ
Genitivemahākapilapañcarātrasya mahākapilapañcarātrayoḥ mahākapilapañcarātrāṇām
Locativemahākapilapañcarātre mahākapilapañcarātrayoḥ mahākapilapañcarātreṣu

Compound mahākapilapañcarātra -

Adverb -mahākapilapañcarātram -mahākapilapañcarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria