Declension table of ?mahākalyāṇaka

Deva

NeuterSingularDualPlural
Nominativemahākalyāṇakam mahākalyāṇake mahākalyāṇakāni
Vocativemahākalyāṇaka mahākalyāṇake mahākalyāṇakāni
Accusativemahākalyāṇakam mahākalyāṇake mahākalyāṇakāni
Instrumentalmahākalyāṇakena mahākalyāṇakābhyām mahākalyāṇakaiḥ
Dativemahākalyāṇakāya mahākalyāṇakābhyām mahākalyāṇakebhyaḥ
Ablativemahākalyāṇakāt mahākalyāṇakābhyām mahākalyāṇakebhyaḥ
Genitivemahākalyāṇakasya mahākalyāṇakayoḥ mahākalyāṇakānām
Locativemahākalyāṇake mahākalyāṇakayoḥ mahākalyāṇakeṣu

Compound mahākalyāṇaka -

Adverb -mahākalyāṇakam -mahākalyāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria