Declension table of ?mahākalyāṇaka

Deva

MasculineSingularDualPlural
Nominativemahākalyāṇakaḥ mahākalyāṇakau mahākalyāṇakāḥ
Vocativemahākalyāṇaka mahākalyāṇakau mahākalyāṇakāḥ
Accusativemahākalyāṇakam mahākalyāṇakau mahākalyāṇakān
Instrumentalmahākalyāṇakena mahākalyāṇakābhyām mahākalyāṇakaiḥ mahākalyāṇakebhiḥ
Dativemahākalyāṇakāya mahākalyāṇakābhyām mahākalyāṇakebhyaḥ
Ablativemahākalyāṇakāt mahākalyāṇakābhyām mahākalyāṇakebhyaḥ
Genitivemahākalyāṇakasya mahākalyāṇakayoḥ mahākalyāṇakānām
Locativemahākalyāṇake mahākalyāṇakayoḥ mahākalyāṇakeṣu

Compound mahākalyāṇaka -

Adverb -mahākalyāṇakam -mahākalyāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria