Declension table of ?mahākāyatva

Deva

NeuterSingularDualPlural
Nominativemahākāyatvam mahākāyatve mahākāyatvāni
Vocativemahākāyatva mahākāyatve mahākāyatvāni
Accusativemahākāyatvam mahākāyatve mahākāyatvāni
Instrumentalmahākāyatvena mahākāyatvābhyām mahākāyatvaiḥ
Dativemahākāyatvāya mahākāyatvābhyām mahākāyatvebhyaḥ
Ablativemahākāyatvāt mahākāyatvābhyām mahākāyatvebhyaḥ
Genitivemahākāyatvasya mahākāyatvayoḥ mahākāyatvānām
Locativemahākāyatve mahākāyatvayoḥ mahākāyatveṣu

Compound mahākāyatva -

Adverb -mahākāyatvam -mahākāyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria