Declension table of mahākāvya

Deva

NeuterSingularDualPlural
Nominativemahākāvyam mahākāvye mahākāvyāni
Vocativemahākāvya mahākāvye mahākāvyāni
Accusativemahākāvyam mahākāvye mahākāvyāni
Instrumentalmahākāvyena mahākāvyābhyām mahākāvyaiḥ
Dativemahākāvyāya mahākāvyābhyām mahākāvyebhyaḥ
Ablativemahākāvyāt mahākāvyābhyām mahākāvyebhyaḥ
Genitivemahākāvyasya mahākāvyayoḥ mahākāvyānām
Locativemahākāvye mahākāvyayoḥ mahākāvyeṣu

Compound mahākāvya -

Adverb -mahākāvyam -mahākāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria