Declension table of ?mahākātyāyana

Deva

MasculineSingularDualPlural
Nominativemahākātyāyanaḥ mahākātyāyanau mahākātyāyanāḥ
Vocativemahākātyāyana mahākātyāyanau mahākātyāyanāḥ
Accusativemahākātyāyanam mahākātyāyanau mahākātyāyanān
Instrumentalmahākātyāyanena mahākātyāyanābhyām mahākātyāyanaiḥ mahākātyāyanebhiḥ
Dativemahākātyāyanāya mahākātyāyanābhyām mahākātyāyanebhyaḥ
Ablativemahākātyāyanāt mahākātyāyanābhyām mahākātyāyanebhyaḥ
Genitivemahākātyāyanasya mahākātyāyanayoḥ mahākātyāyanānām
Locativemahākātyāyane mahākātyāyanayoḥ mahākātyāyaneṣu

Compound mahākātyāyana -

Adverb -mahākātyāyanam -mahākātyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria