Declension table of ?mahākāruṇikā

Deva

FeminineSingularDualPlural
Nominativemahākāruṇikā mahākāruṇike mahākāruṇikāḥ
Vocativemahākāruṇike mahākāruṇike mahākāruṇikāḥ
Accusativemahākāruṇikām mahākāruṇike mahākāruṇikāḥ
Instrumentalmahākāruṇikayā mahākāruṇikābhyām mahākāruṇikābhiḥ
Dativemahākāruṇikāyai mahākāruṇikābhyām mahākāruṇikābhyaḥ
Ablativemahākāruṇikāyāḥ mahākāruṇikābhyām mahākāruṇikābhyaḥ
Genitivemahākāruṇikāyāḥ mahākāruṇikayoḥ mahākāruṇikānām
Locativemahākāruṇikāyām mahākāruṇikayoḥ mahākāruṇikāsu

Adverb -mahākāruṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria