Declension table of ?mahākāra

Deva

NeuterSingularDualPlural
Nominativemahākāram mahākāre mahākārāṇi
Vocativemahākāra mahākāre mahākārāṇi
Accusativemahākāram mahākāre mahākārāṇi
Instrumentalmahākāreṇa mahākārābhyām mahākāraiḥ
Dativemahākārāya mahākārābhyām mahākārebhyaḥ
Ablativemahākārāt mahākārābhyām mahākārebhyaḥ
Genitivemahākārasya mahākārayoḥ mahākārāṇām
Locativemahākāre mahākārayoḥ mahākāreṣu

Compound mahākāra -

Adverb -mahākāram -mahākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria