Declension table of mahākāleśvara

Deva

NeuterSingularDualPlural
Nominativemahākāleśvaram mahākāleśvare mahākāleśvarāṇi
Vocativemahākāleśvara mahākāleśvare mahākāleśvarāṇi
Accusativemahākāleśvaram mahākāleśvare mahākāleśvarāṇi
Instrumentalmahākāleśvareṇa mahākāleśvarābhyām mahākāleśvaraiḥ
Dativemahākāleśvarāya mahākāleśvarābhyām mahākāleśvarebhyaḥ
Ablativemahākāleśvarāt mahākāleśvarābhyām mahākāleśvarebhyaḥ
Genitivemahākāleśvarasya mahākāleśvarayoḥ mahākāleśvarāṇām
Locativemahākāleśvare mahākāleśvarayoḥ mahākāleśvareṣu

Compound mahākāleśvara -

Adverb -mahākāleśvaram -mahākāleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria