Declension table of ?mahākālatva

Deva

NeuterSingularDualPlural
Nominativemahākālatvam mahākālatve mahākālatvāni
Vocativemahākālatva mahākālatve mahākālatvāni
Accusativemahākālatvam mahākālatve mahākālatvāni
Instrumentalmahākālatvena mahākālatvābhyām mahākālatvaiḥ
Dativemahākālatvāya mahākālatvābhyām mahākālatvebhyaḥ
Ablativemahākālatvāt mahākālatvābhyām mahākālatvebhyaḥ
Genitivemahākālatvasya mahākālatvayoḥ mahākālatvānām
Locativemahākālatve mahākālatvayoḥ mahākālatveṣu

Compound mahākālatva -

Adverb -mahākālatvam -mahākālatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria