Declension table of ?mahākālakavaca

Deva

NeuterSingularDualPlural
Nominativemahākālakavacam mahākālakavace mahākālakavacāni
Vocativemahākālakavaca mahākālakavace mahākālakavacāni
Accusativemahākālakavacam mahākālakavace mahākālakavacāni
Instrumentalmahākālakavacena mahākālakavacābhyām mahākālakavacaiḥ
Dativemahākālakavacāya mahākālakavacābhyām mahākālakavacebhyaḥ
Ablativemahākālakavacāt mahākālakavacābhyām mahākālakavacebhyaḥ
Genitivemahākālakavacasya mahākālakavacayoḥ mahākālakavacānām
Locativemahākālakavace mahākālakavacayoḥ mahākālakavaceṣu

Compound mahākālakavaca -

Adverb -mahākālakavacam -mahākālakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria