Declension table of ?mahākaṭitaṭaśroṇī

Deva

FeminineSingularDualPlural
Nominativemahākaṭitaṭaśroṇī mahākaṭitaṭaśroṇyau mahākaṭitaṭaśroṇyaḥ
Vocativemahākaṭitaṭaśroṇi mahākaṭitaṭaśroṇyau mahākaṭitaṭaśroṇyaḥ
Accusativemahākaṭitaṭaśroṇīm mahākaṭitaṭaśroṇyau mahākaṭitaṭaśroṇīḥ
Instrumentalmahākaṭitaṭaśroṇyā mahākaṭitaṭaśroṇībhyām mahākaṭitaṭaśroṇībhiḥ
Dativemahākaṭitaṭaśroṇyai mahākaṭitaṭaśroṇībhyām mahākaṭitaṭaśroṇībhyaḥ
Ablativemahākaṭitaṭaśroṇyāḥ mahākaṭitaṭaśroṇībhyām mahākaṭitaṭaśroṇībhyaḥ
Genitivemahākaṭitaṭaśroṇyāḥ mahākaṭitaṭaśroṇyoḥ mahākaṭitaṭaśroṇīnām
Locativemahākaṭitaṭaśroṇyām mahākaṭitaṭaśroṇyoḥ mahākaṭitaṭaśroṇīṣu

Compound mahākaṭitaṭaśroṇi - mahākaṭitaṭaśroṇī -

Adverb -mahākaṭitaṭaśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria