Declension table of ?mahākṣauhiṇī

Deva

FeminineSingularDualPlural
Nominativemahākṣauhiṇī mahākṣauhiṇyau mahākṣauhiṇyaḥ
Vocativemahākṣauhiṇi mahākṣauhiṇyau mahākṣauhiṇyaḥ
Accusativemahākṣauhiṇīm mahākṣauhiṇyau mahākṣauhiṇīḥ
Instrumentalmahākṣauhiṇyā mahākṣauhiṇībhyām mahākṣauhiṇībhiḥ
Dativemahākṣauhiṇyai mahākṣauhiṇībhyām mahākṣauhiṇībhyaḥ
Ablativemahākṣauhiṇyāḥ mahākṣauhiṇībhyām mahākṣauhiṇībhyaḥ
Genitivemahākṣauhiṇyāḥ mahākṣauhiṇyoḥ mahākṣauhiṇīnām
Locativemahākṣauhiṇyām mahākṣauhiṇyoḥ mahākṣauhiṇīṣu

Compound mahākṣauhiṇi - mahākṣauhiṇī -

Adverb -mahākṣauhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria