Declension table of ?mahākṣāra

Deva

MasculineSingularDualPlural
Nominativemahākṣāraḥ mahākṣārau mahākṣārāḥ
Vocativemahākṣāra mahākṣārau mahākṣārāḥ
Accusativemahākṣāram mahākṣārau mahākṣārān
Instrumentalmahākṣāreṇa mahākṣārābhyām mahākṣāraiḥ mahākṣārebhiḥ
Dativemahākṣārāya mahākṣārābhyām mahākṣārebhyaḥ
Ablativemahākṣārāt mahākṣārābhyām mahākṣārebhyaḥ
Genitivemahākṣārasya mahākṣārayoḥ mahākṣārāṇām
Locativemahākṣāre mahākṣārayoḥ mahākṣāreṣu

Compound mahākṣāra -

Adverb -mahākṣāram -mahākṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria