Declension table of ?mahākṣa

Deva

NeuterSingularDualPlural
Nominativemahākṣam mahākṣe mahākṣāṇi
Vocativemahākṣa mahākṣe mahākṣāṇi
Accusativemahākṣam mahākṣe mahākṣāṇi
Instrumentalmahākṣeṇa mahākṣābhyām mahākṣaiḥ
Dativemahākṣāya mahākṣābhyām mahākṣebhyaḥ
Ablativemahākṣāt mahākṣābhyām mahākṣebhyaḥ
Genitivemahākṣasya mahākṣayoḥ mahākṣāṇām
Locativemahākṣe mahākṣayoḥ mahākṣeṣu

Compound mahākṣa -

Adverb -mahākṣam -mahākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria