Declension table of ?mahākṣa

Deva

MasculineSingularDualPlural
Nominativemahākṣaḥ mahākṣau mahākṣāḥ
Vocativemahākṣa mahākṣau mahākṣāḥ
Accusativemahākṣam mahākṣau mahākṣān
Instrumentalmahākṣeṇa mahākṣābhyām mahākṣaiḥ mahākṣebhiḥ
Dativemahākṣāya mahākṣābhyām mahākṣebhyaḥ
Ablativemahākṣāt mahākṣābhyām mahākṣebhyaḥ
Genitivemahākṣasya mahākṣayoḥ mahākṣāṇām
Locativemahākṣe mahākṣayoḥ mahākṣeṣu

Compound mahākṣa -

Adverb -mahākṣam -mahākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria