Declension table of ?mahākṛtyāparimala

Deva

MasculineSingularDualPlural
Nominativemahākṛtyāparimalaḥ mahākṛtyāparimalau mahākṛtyāparimalāḥ
Vocativemahākṛtyāparimala mahākṛtyāparimalau mahākṛtyāparimalāḥ
Accusativemahākṛtyāparimalam mahākṛtyāparimalau mahākṛtyāparimalān
Instrumentalmahākṛtyāparimalena mahākṛtyāparimalābhyām mahākṛtyāparimalaiḥ mahākṛtyāparimalebhiḥ
Dativemahākṛtyāparimalāya mahākṛtyāparimalābhyām mahākṛtyāparimalebhyaḥ
Ablativemahākṛtyāparimalāt mahākṛtyāparimalābhyām mahākṛtyāparimalebhyaḥ
Genitivemahākṛtyāparimalasya mahākṛtyāparimalayoḥ mahākṛtyāparimalānām
Locativemahākṛtyāparimale mahākṛtyāparimalayoḥ mahākṛtyāparimaleṣu

Compound mahākṛtyāparimala -

Adverb -mahākṛtyāparimalam -mahākṛtyāparimalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria