Declension table of ?mahājñānin

Deva

MasculineSingularDualPlural
Nominativemahājñānī mahājñāninau mahājñāninaḥ
Vocativemahājñānin mahājñāninau mahājñāninaḥ
Accusativemahājñāninam mahājñāninau mahājñāninaḥ
Instrumentalmahājñāninā mahājñānibhyām mahājñānibhiḥ
Dativemahājñānine mahājñānibhyām mahājñānibhyaḥ
Ablativemahājñāninaḥ mahājñānibhyām mahājñānibhyaḥ
Genitivemahājñāninaḥ mahājñāninoḥ mahājñāninām
Locativemahājñānini mahājñāninoḥ mahājñāniṣu

Compound mahājñāni -

Adverb -mahājñāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria