Declension table of ?mahājñānayutā

Deva

FeminineSingularDualPlural
Nominativemahājñānayutā mahājñānayute mahājñānayutāḥ
Vocativemahājñānayute mahājñānayute mahājñānayutāḥ
Accusativemahājñānayutām mahājñānayute mahājñānayutāḥ
Instrumentalmahājñānayutayā mahājñānayutābhyām mahājñānayutābhiḥ
Dativemahājñānayutāyai mahājñānayutābhyām mahājñānayutābhyaḥ
Ablativemahājñānayutāyāḥ mahājñānayutābhyām mahājñānayutābhyaḥ
Genitivemahājñānayutāyāḥ mahājñānayutayoḥ mahājñānayutānām
Locativemahājñānayutāyām mahājñānayutayoḥ mahājñānayutāsu

Adverb -mahājñānayutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria