Declension table of ?mahājñānagītā

Deva

FeminineSingularDualPlural
Nominativemahājñānagītā mahājñānagīte mahājñānagītāḥ
Vocativemahājñānagīte mahājñānagīte mahājñānagītāḥ
Accusativemahājñānagītām mahājñānagīte mahājñānagītāḥ
Instrumentalmahājñānagītayā mahājñānagītābhyām mahājñānagītābhiḥ
Dativemahājñānagītāyai mahājñānagītābhyām mahājñānagītābhyaḥ
Ablativemahājñānagītāyāḥ mahājñānagītābhyām mahājñānagītābhyaḥ
Genitivemahājñānagītāyāḥ mahājñānagītayoḥ mahājñānagītānām
Locativemahājñānagītāyām mahājñānagītayoḥ mahājñānagītāsu

Adverb -mahājñānagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria