Declension table of ?mahājyotis

Deva

MasculineSingularDualPlural
Nominativemahājyotiḥ mahājyotiṣau mahājyotiṣaḥ
Vocativemahājyotiḥ mahājyotiṣau mahājyotiṣaḥ
Accusativemahājyotiṣam mahājyotiṣau mahājyotiṣaḥ
Instrumentalmahājyotiṣā mahājyotirbhyām mahājyotirbhiḥ
Dativemahājyotiṣe mahājyotirbhyām mahājyotirbhyaḥ
Ablativemahājyotiṣaḥ mahājyotirbhyām mahājyotirbhyaḥ
Genitivemahājyotiṣaḥ mahājyotiṣoḥ mahājyotiṣām
Locativemahājyotiṣi mahājyotiṣoḥ mahājyotiḥṣu

Compound mahājyotis -

Adverb -mahājyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria