Declension table of ?mahājyotiṣmatī

Deva

FeminineSingularDualPlural
Nominativemahājyotiṣmatī mahājyotiṣmatyau mahājyotiṣmatyaḥ
Vocativemahājyotiṣmati mahājyotiṣmatyau mahājyotiṣmatyaḥ
Accusativemahājyotiṣmatīm mahājyotiṣmatyau mahājyotiṣmatīḥ
Instrumentalmahājyotiṣmatyā mahājyotiṣmatībhyām mahājyotiṣmatībhiḥ
Dativemahājyotiṣmatyai mahājyotiṣmatībhyām mahājyotiṣmatībhyaḥ
Ablativemahājyotiṣmatyāḥ mahājyotiṣmatībhyām mahājyotiṣmatībhyaḥ
Genitivemahājyotiṣmatyāḥ mahājyotiṣmatyoḥ mahājyotiṣmatīnām
Locativemahājyotiṣmatyām mahājyotiṣmatyoḥ mahājyotiṣmatīṣu

Compound mahājyotiṣmati - mahājyotiṣmatī -

Adverb -mahājyotiṣmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria