Declension table of ?mahājyaiṣṭhī

Deva

FeminineSingularDualPlural
Nominativemahājyaiṣṭhī mahājyaiṣṭhyau mahājyaiṣṭhyaḥ
Vocativemahājyaiṣṭhi mahājyaiṣṭhyau mahājyaiṣṭhyaḥ
Accusativemahājyaiṣṭhīm mahājyaiṣṭhyau mahājyaiṣṭhīḥ
Instrumentalmahājyaiṣṭhyā mahājyaiṣṭhībhyām mahājyaiṣṭhībhiḥ
Dativemahājyaiṣṭhyai mahājyaiṣṭhībhyām mahājyaiṣṭhībhyaḥ
Ablativemahājyaiṣṭhyāḥ mahājyaiṣṭhībhyām mahājyaiṣṭhībhyaḥ
Genitivemahājyaiṣṭhyāḥ mahājyaiṣṭhyoḥ mahājyaiṣṭhīnām
Locativemahājyaiṣṭhyām mahājyaiṣṭhyoḥ mahājyaiṣṭhīṣu

Compound mahājyaiṣṭhi - mahājyaiṣṭhī -

Adverb -mahājyaiṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria