Declension table of ?mahājvarāṅkuśa

Deva

MasculineSingularDualPlural
Nominativemahājvarāṅkuśaḥ mahājvarāṅkuśau mahājvarāṅkuśāḥ
Vocativemahājvarāṅkuśa mahājvarāṅkuśau mahājvarāṅkuśāḥ
Accusativemahājvarāṅkuśam mahājvarāṅkuśau mahājvarāṅkuśān
Instrumentalmahājvarāṅkuśena mahājvarāṅkuśābhyām mahājvarāṅkuśaiḥ mahājvarāṅkuśebhiḥ
Dativemahājvarāṅkuśāya mahājvarāṅkuśābhyām mahājvarāṅkuśebhyaḥ
Ablativemahājvarāṅkuśāt mahājvarāṅkuśābhyām mahājvarāṅkuśebhyaḥ
Genitivemahājvarāṅkuśasya mahājvarāṅkuśayoḥ mahājvarāṅkuśānām
Locativemahājvarāṅkuśe mahājvarāṅkuśayoḥ mahājvarāṅkuśeṣu

Compound mahājvarāṅkuśa -

Adverb -mahājvarāṅkuśam -mahājvarāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria