Declension table of ?mahājvālā

Deva

FeminineSingularDualPlural
Nominativemahājvālā mahājvāle mahājvālāḥ
Vocativemahājvāle mahājvāle mahājvālāḥ
Accusativemahājvālām mahājvāle mahājvālāḥ
Instrumentalmahājvālayā mahājvālābhyām mahājvālābhiḥ
Dativemahājvālāyai mahājvālābhyām mahājvālābhyaḥ
Ablativemahājvālāyāḥ mahājvālābhyām mahājvālābhyaḥ
Genitivemahājvālāyāḥ mahājvālayoḥ mahājvālānām
Locativemahājvālāyām mahājvālayoḥ mahājvālāsu

Adverb -mahājvālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria