Declension table of ?mahājihva

Deva

NeuterSingularDualPlural
Nominativemahājihvam mahājihve mahājihvāni
Vocativemahājihva mahājihve mahājihvāni
Accusativemahājihvam mahājihve mahājihvāni
Instrumentalmahājihvena mahājihvābhyām mahājihvaiḥ
Dativemahājihvāya mahājihvābhyām mahājihvebhyaḥ
Ablativemahājihvāt mahājihvābhyām mahājihvebhyaḥ
Genitivemahājihvasya mahājihvayoḥ mahājihvānām
Locativemahājihve mahājihvayoḥ mahājihveṣu

Compound mahājihva -

Adverb -mahājihvam -mahājihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria