Declension table of ?mahājava

Deva

NeuterSingularDualPlural
Nominativemahājavam mahājave mahājavāni
Vocativemahājava mahājave mahājavāni
Accusativemahājavam mahājave mahājavāni
Instrumentalmahājavena mahājavābhyām mahājavaiḥ
Dativemahājavāya mahājavābhyām mahājavebhyaḥ
Ablativemahājavāt mahājavābhyām mahājavebhyaḥ
Genitivemahājavasya mahājavayoḥ mahājavānām
Locativemahājave mahājavayoḥ mahājaveṣu

Compound mahājava -

Adverb -mahājavam -mahājavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria