Declension table of ?mahājātaka

Deva

NeuterSingularDualPlural
Nominativemahājātakam mahājātake mahājātakāni
Vocativemahājātaka mahājātake mahājātakāni
Accusativemahājātakam mahājātake mahājātakāni
Instrumentalmahājātakena mahājātakābhyām mahājātakaiḥ
Dativemahājātakāya mahājātakābhyām mahājātakebhyaḥ
Ablativemahājātakāt mahājātakābhyām mahājātakebhyaḥ
Genitivemahājātakasya mahājātakayoḥ mahājātakānām
Locativemahājātake mahājātakayoḥ mahājātakeṣu

Compound mahājātaka -

Adverb -mahājātakam -mahājātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria