Declension table of ?mahājaṭa

Deva

MasculineSingularDualPlural
Nominativemahājaṭaḥ mahājaṭau mahājaṭāḥ
Vocativemahājaṭa mahājaṭau mahājaṭāḥ
Accusativemahājaṭam mahājaṭau mahājaṭān
Instrumentalmahājaṭena mahājaṭābhyām mahājaṭaiḥ mahājaṭebhiḥ
Dativemahājaṭāya mahājaṭābhyām mahājaṭebhyaḥ
Ablativemahājaṭāt mahājaṭābhyām mahājaṭebhyaḥ
Genitivemahājaṭasya mahājaṭayoḥ mahājaṭānām
Locativemahājaṭe mahājaṭayoḥ mahājaṭeṣu

Compound mahājaṭa -

Adverb -mahājaṭam -mahājaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria