Declension table of ?mahāhrasva

Deva

NeuterSingularDualPlural
Nominativemahāhrasvam mahāhrasve mahāhrasvāni
Vocativemahāhrasva mahāhrasve mahāhrasvāni
Accusativemahāhrasvam mahāhrasve mahāhrasvāni
Instrumentalmahāhrasvena mahāhrasvābhyām mahāhrasvaiḥ
Dativemahāhrasvāya mahāhrasvābhyām mahāhrasvebhyaḥ
Ablativemahāhrasvāt mahāhrasvābhyām mahāhrasvebhyaḥ
Genitivemahāhrasvasya mahāhrasvayoḥ mahāhrasvānām
Locativemahāhrasve mahāhrasvayoḥ mahāhrasveṣu

Compound mahāhrasva -

Adverb -mahāhrasvam -mahāhrasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria