Declension table of ?mahāhivalaya

Deva

NeuterSingularDualPlural
Nominativemahāhivalayam mahāhivalaye mahāhivalayāni
Vocativemahāhivalaya mahāhivalaye mahāhivalayāni
Accusativemahāhivalayam mahāhivalaye mahāhivalayāni
Instrumentalmahāhivalayena mahāhivalayābhyām mahāhivalayaiḥ
Dativemahāhivalayāya mahāhivalayābhyām mahāhivalayebhyaḥ
Ablativemahāhivalayāt mahāhivalayābhyām mahāhivalayebhyaḥ
Genitivemahāhivalayasya mahāhivalayayoḥ mahāhivalayānām
Locativemahāhivalaye mahāhivalayayoḥ mahāhivalayeṣu

Compound mahāhivalaya -

Adverb -mahāhivalayam -mahāhivalayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria