Declension table of ?mahāhivalaya

Deva

MasculineSingularDualPlural
Nominativemahāhivalayaḥ mahāhivalayau mahāhivalayāḥ
Vocativemahāhivalaya mahāhivalayau mahāhivalayāḥ
Accusativemahāhivalayam mahāhivalayau mahāhivalayān
Instrumentalmahāhivalayena mahāhivalayābhyām mahāhivalayaiḥ mahāhivalayebhiḥ
Dativemahāhivalayāya mahāhivalayābhyām mahāhivalayebhyaḥ
Ablativemahāhivalayāt mahāhivalayābhyām mahāhivalayebhyaḥ
Genitivemahāhivalayasya mahāhivalayayoḥ mahāhivalayānām
Locativemahāhivalaye mahāhivalayayoḥ mahāhivalayeṣu

Compound mahāhivalaya -

Adverb -mahāhivalayam -mahāhivalayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria