Declension table of ?mahāhimavat

Deva

MasculineSingularDualPlural
Nominativemahāhimavān mahāhimavantau mahāhimavantaḥ
Vocativemahāhimavan mahāhimavantau mahāhimavantaḥ
Accusativemahāhimavantam mahāhimavantau mahāhimavataḥ
Instrumentalmahāhimavatā mahāhimavadbhyām mahāhimavadbhiḥ
Dativemahāhimavate mahāhimavadbhyām mahāhimavadbhyaḥ
Ablativemahāhimavataḥ mahāhimavadbhyām mahāhimavadbhyaḥ
Genitivemahāhimavataḥ mahāhimavatoḥ mahāhimavatām
Locativemahāhimavati mahāhimavatoḥ mahāhimavatsu

Compound mahāhimavat -

Adverb -mahāhimavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria