Declension table of ?mahāhigandhā

Deva

FeminineSingularDualPlural
Nominativemahāhigandhā mahāhigandhe mahāhigandhāḥ
Vocativemahāhigandhe mahāhigandhe mahāhigandhāḥ
Accusativemahāhigandhām mahāhigandhe mahāhigandhāḥ
Instrumentalmahāhigandhayā mahāhigandhābhyām mahāhigandhābhiḥ
Dativemahāhigandhāyai mahāhigandhābhyām mahāhigandhābhyaḥ
Ablativemahāhigandhāyāḥ mahāhigandhābhyām mahāhigandhābhyaḥ
Genitivemahāhigandhāyāḥ mahāhigandhayoḥ mahāhigandhānām
Locativemahāhigandhāyām mahāhigandhayoḥ mahāhigandhāsu

Adverb -mahāhigandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria