Declension table of ?mahāhetu

Deva

MasculineSingularDualPlural
Nominativemahāhetuḥ mahāhetū mahāhetavaḥ
Vocativemahāheto mahāhetū mahāhetavaḥ
Accusativemahāhetum mahāhetū mahāhetūn
Instrumentalmahāhetunā mahāhetubhyām mahāhetubhiḥ
Dativemahāhetave mahāhetubhyām mahāhetubhyaḥ
Ablativemahāhetoḥ mahāhetubhyām mahāhetubhyaḥ
Genitivemahāhetoḥ mahāhetvoḥ mahāhetūnām
Locativemahāhetau mahāhetvoḥ mahāhetuṣu

Compound mahāhetu -

Adverb -mahāhetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria