Declension table of ?mahāhemavat

Deva

NeuterSingularDualPlural
Nominativemahāhemavat mahāhemavantī mahāhemavatī mahāhemavanti
Vocativemahāhemavat mahāhemavantī mahāhemavatī mahāhemavanti
Accusativemahāhemavat mahāhemavantī mahāhemavatī mahāhemavanti
Instrumentalmahāhemavatā mahāhemavadbhyām mahāhemavadbhiḥ
Dativemahāhemavate mahāhemavadbhyām mahāhemavadbhyaḥ
Ablativemahāhemavataḥ mahāhemavadbhyām mahāhemavadbhyaḥ
Genitivemahāhemavataḥ mahāhemavatoḥ mahāhemavatām
Locativemahāhemavati mahāhemavatoḥ mahāhemavatsu

Adverb -mahāhemavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria