Declension table of ?mahāhemavat

Deva

MasculineSingularDualPlural
Nominativemahāhemavān mahāhemavantau mahāhemavantaḥ
Vocativemahāhemavan mahāhemavantau mahāhemavantaḥ
Accusativemahāhemavantam mahāhemavantau mahāhemavataḥ
Instrumentalmahāhemavatā mahāhemavadbhyām mahāhemavadbhiḥ
Dativemahāhemavate mahāhemavadbhyām mahāhemavadbhyaḥ
Ablativemahāhemavataḥ mahāhemavadbhyām mahāhemavadbhyaḥ
Genitivemahāhemavataḥ mahāhemavatoḥ mahāhemavatām
Locativemahāhemavati mahāhemavatoḥ mahāhemavatsu

Compound mahāhemavat -

Adverb -mahāhemavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria