Declension table of ?mahāhastinī

Deva

FeminineSingularDualPlural
Nominativemahāhastinī mahāhastinyau mahāhastinyaḥ
Vocativemahāhastini mahāhastinyau mahāhastinyaḥ
Accusativemahāhastinīm mahāhastinyau mahāhastinīḥ
Instrumentalmahāhastinyā mahāhastinībhyām mahāhastinībhiḥ
Dativemahāhastinyai mahāhastinībhyām mahāhastinībhyaḥ
Ablativemahāhastinyāḥ mahāhastinībhyām mahāhastinībhyaḥ
Genitivemahāhastinyāḥ mahāhastinyoḥ mahāhastinīnām
Locativemahāhastinyām mahāhastinyoḥ mahāhastinīṣu

Compound mahāhastini - mahāhastinī -

Adverb -mahāhastini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria