Declension table of ?mahāhasta

Deva

NeuterSingularDualPlural
Nominativemahāhastam mahāhaste mahāhastāni
Vocativemahāhasta mahāhaste mahāhastāni
Accusativemahāhastam mahāhaste mahāhastāni
Instrumentalmahāhastena mahāhastābhyām mahāhastaiḥ
Dativemahāhastāya mahāhastābhyām mahāhastebhyaḥ
Ablativemahāhastāt mahāhastābhyām mahāhastebhyaḥ
Genitivemahāhastasya mahāhastayoḥ mahāhastānām
Locativemahāhaste mahāhastayoḥ mahāhasteṣu

Compound mahāhasta -

Adverb -mahāhastam -mahāhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria