Declension table of ?mahāhasta

Deva

MasculineSingularDualPlural
Nominativemahāhastaḥ mahāhastau mahāhastāḥ
Vocativemahāhasta mahāhastau mahāhastāḥ
Accusativemahāhastam mahāhastau mahāhastān
Instrumentalmahāhastena mahāhastābhyām mahāhastaiḥ
Dativemahāhastāya mahāhastābhyām mahāhastebhyaḥ
Ablativemahāhastāt mahāhastābhyām mahāhastebhyaḥ
Genitivemahāhastasya mahāhastayoḥ mahāhastānām
Locativemahāhaste mahāhastayoḥ mahāhasteṣu

Compound mahāhasta -

Adverb -mahāhastam -mahāhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria