Declension table of ?mahāhāsa

Deva

MasculineSingularDualPlural
Nominativemahāhāsaḥ mahāhāsau mahāhāsāḥ
Vocativemahāhāsa mahāhāsau mahāhāsāḥ
Accusativemahāhāsam mahāhāsau mahāhāsān
Instrumentalmahāhāsena mahāhāsābhyām mahāhāsaiḥ mahāhāsebhiḥ
Dativemahāhāsāya mahāhāsābhyām mahāhāsebhyaḥ
Ablativemahāhāsāt mahāhāsābhyām mahāhāsebhyaḥ
Genitivemahāhāsasya mahāhāsayoḥ mahāhāsānām
Locativemahāhāse mahāhāsayoḥ mahāhāseṣu

Compound mahāhāsa -

Adverb -mahāhāsam -mahāhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria