Declension table of ?mahāhaṃsa

Deva

MasculineSingularDualPlural
Nominativemahāhaṃsaḥ mahāhaṃsau mahāhaṃsāḥ
Vocativemahāhaṃsa mahāhaṃsau mahāhaṃsāḥ
Accusativemahāhaṃsam mahāhaṃsau mahāhaṃsān
Instrumentalmahāhaṃsena mahāhaṃsābhyām mahāhaṃsaiḥ mahāhaṃsebhiḥ
Dativemahāhaṃsāya mahāhaṃsābhyām mahāhaṃsebhyaḥ
Ablativemahāhaṃsāt mahāhaṃsābhyām mahāhaṃsebhyaḥ
Genitivemahāhaṃsasya mahāhaṃsayoḥ mahāhaṃsānām
Locativemahāhaṃse mahāhaṃsayoḥ mahāhaṃseṣu

Compound mahāhaṃsa -

Adverb -mahāhaṃsam -mahāhaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria