Declension table of ?mahāguru

Deva

MasculineSingularDualPlural
Nominativemahāguruḥ mahāgurū mahāguravaḥ
Vocativemahāguro mahāgurū mahāguravaḥ
Accusativemahāgurum mahāgurū mahāgurūn
Instrumentalmahāguruṇā mahāgurubhyām mahāgurubhiḥ
Dativemahāgurave mahāgurubhyām mahāgurubhyaḥ
Ablativemahāguroḥ mahāgurubhyām mahāgurubhyaḥ
Genitivemahāguroḥ mahāgurvoḥ mahāgurūṇām
Locativemahāgurau mahāgurvoḥ mahāguruṣu

Compound mahāguru -

Adverb -mahāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria