Declension table of ?mahāguṇā

Deva

FeminineSingularDualPlural
Nominativemahāguṇā mahāguṇe mahāguṇāḥ
Vocativemahāguṇe mahāguṇe mahāguṇāḥ
Accusativemahāguṇām mahāguṇe mahāguṇāḥ
Instrumentalmahāguṇayā mahāguṇābhyām mahāguṇābhiḥ
Dativemahāguṇāyai mahāguṇābhyām mahāguṇābhyaḥ
Ablativemahāguṇāyāḥ mahāguṇābhyām mahāguṇābhyaḥ
Genitivemahāguṇāyāḥ mahāguṇayoḥ mahāguṇānām
Locativemahāguṇāyām mahāguṇayoḥ mahāguṇāsu

Adverb -mahāguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria