Declension table of ?mahāguṇa

Deva

NeuterSingularDualPlural
Nominativemahāguṇam mahāguṇe mahāguṇāni
Vocativemahāguṇa mahāguṇe mahāguṇāni
Accusativemahāguṇam mahāguṇe mahāguṇāni
Instrumentalmahāguṇena mahāguṇābhyām mahāguṇaiḥ
Dativemahāguṇāya mahāguṇābhyām mahāguṇebhyaḥ
Ablativemahāguṇāt mahāguṇābhyām mahāguṇebhyaḥ
Genitivemahāguṇasya mahāguṇayoḥ mahāguṇānām
Locativemahāguṇe mahāguṇayoḥ mahāguṇeṣu

Compound mahāguṇa -

Adverb -mahāguṇam -mahāguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria