Declension table of ?mahāgrīvin

Deva

MasculineSingularDualPlural
Nominativemahāgrīvī mahāgrīviṇau mahāgrīviṇaḥ
Vocativemahāgrīvin mahāgrīviṇau mahāgrīviṇaḥ
Accusativemahāgrīviṇam mahāgrīviṇau mahāgrīviṇaḥ
Instrumentalmahāgrīviṇā mahāgrīvibhyām mahāgrīvibhiḥ
Dativemahāgrīviṇe mahāgrīvibhyām mahāgrīvibhyaḥ
Ablativemahāgrīviṇaḥ mahāgrīvibhyām mahāgrīvibhyaḥ
Genitivemahāgrīviṇaḥ mahāgrīviṇoḥ mahāgrīviṇām
Locativemahāgrīviṇi mahāgrīviṇoḥ mahāgrīviṣu

Compound mahāgrīvi -

Adverb -mahāgrīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria